B 61-4 Aitareyopaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 61/4
Title: Aitareyopaniṣad
Dimensions: 25 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4736
Remarks:
Reel No. B 61-4 Inventory No. 1656
Title Aitareyopaniṣad
Commentator Upanisad
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.0 x 11.0 cm
Folios 6
Lines per Folio 7
Foliation figures in the left margins of verso; Marginal Title Ātma is in the left-hand margins of verso
Marginal Title
Date of Copying
Place of Copying
Place of Deposit NAK
Accession No. 5/4736
Manuscript Features
Stamp Nepal National Library
Excerpts
Beginning
śrīgaṇēśāya namaḥ ||
hariḥ || oṃm ||
vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhita māvirorvama edhi vedasya ma āṇīsstha śrutaṃ me mā prahāsīr anenādhītenā horātrānutsaṃdadhāmṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatvavatu mām avatu vaktāram avatu vaktāraṃ || 1 || (fol. 1v1–4)
«Sub: colophon:»
iti ātmaṣaṭkaṃ samāptaṃ || (fol. 6r3–4)
End
svedajāni codbhijāni cārśvagāvaḥ puruṣā hastino yat kiṃcedaṃ prāṇi jaṃgamaṃ ca patatri ca yac ca sthāvaraṃ sarvaṃ tat prajñānetraṃ prajñāne pratiṣṭhitaṃ prajñānetro lokaḥ prajñāpratiṣṭhā prajñānaṃ brahma sa etena prajñenātmanāsmāṃllokād ukramyāmusmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat [[samabhavat]] || 5 || oṃ vāṅ me manasi pratiṣṭhitā mano me vāci pratiṭhitāmāvi (fol. 6v3–8)
Microfilm Details
Reel No. B 61/4
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SD
Date 10-3-2004
Bibliography