B 61-4 Aitareyopaniṣad

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 61/4
Title: Aitareyopaniṣad
Dimensions: 25 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4736
Remarks:


Reel No. B 61-4 Inventory No. 1656

Title Aitareyopaniṣad

Commentator Upanisad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 11.0 cm

Folios 6

Lines per Folio 7

Foliation figures in the left margins of verso; Marginal Title Ātma is in the left-hand margins of verso

Marginal Title 

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 5/4736

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||

hariḥ || oṃm ||

vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhita māvirorvama edhi vedasya ma āṇīsstha śrutaṃ me mā prahāsīr anenādhītenā horātrānutsaṃdadhāmṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatvavatu mām avatu vaktāram avatu vaktāraṃ || 1 || (fol. 1v1–4)

«Sub: colophon:»

iti ātmaṣaṭkaṃ samāptaṃ || (fol. 6r3–4)

End

svedajāni codbhijāni cārśvagāvaḥ puruṣā hastino yat kiṃcedaṃ prāṇi jaṃgamaṃ ca patatri ca yac ca sthāvaraṃ sarvaṃ tat prajñānetraṃ prajñāne pratiṣṭhitaṃ prajñānetro lokaḥ prajñāpratiṣṭhā prajñānaṃ brahma sa etena prajñenātmanāsmāṃllokād ukramyāmusmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat [[samabhavat]] || 5 || oṃ vāṅ me manasi pratiṣṭhitā mano me vāci pratiṭhitāmāvi (fol. 6v3–8)

Microfilm Details

Reel No. B 61/4

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SD

Date 10-3-2004

Bibliography